कौरवसेनानायकवर्णनम्
About this video
Check out this video I made with revid.ai
Try the AI Music Video Generator
Create your own version in minutes
Video Transcript
Full text from the video
अस्माकं तु विशिष्टा एतानि बोध विजोत्तम। नायक मम सैन्य अस्य संज्ञार्थ तान् ब्रवीमि
ते हे द्विजोत्तमेतु अस्माकं विशिष्टाः मम सैन्यस्य नायका तान्निबोध
तान्ते संज्ञार्थ ब्रवीमि। भवान्भीष्मश्च कर्णश्च कृपश्च समितिं जयः अश्वत्थामा विकर्णश्च सोमदत्तिस्तथैव
च। भवान्भीष्मश्च कर्णश्च समितिं जयः कृपश्च अश्वत्थामा विकर्णश्च तथैव
च सोमदत्तिः अंजे च बहः शूरा मर्थे त्यक्तजीविता। नाना शस्त्रप्रहरण सर्वे
युद्धविशारदा। अन्जय च बहः मदरथे त्यक्तजीविता नानाशस्त्र प्रहरण
शूरा संत्ये सर्वे युद्धविशारदा। अपर्याप्तमदस्माकं बलं भीष्मभिरक्षितम् पर्याप्तमविदुमेतेषां बलं भीमाभिरक्षितम।
तद्भीष्माभिरक्षितमस्माकं बलं अपर्याप्तमेतेषां तु विदं भीमाभिरक्षितं बलं
240,909+ Short Videos
Created By Over 14,258+ Creators
Whether you're sharing personal experiences, teaching moments, or entertainment - we help you tell stories that go viral.